शिव स्तुति (Shiv Stuti)

शिव स्तुति के लेखक का श्रेय नारायण पंडिताचार्य को दिया जाता है, जो एक कवि-संत थे, जो 14 वीं शताब्दी सीई में रहते थे। उन्होंने भजन के अंतिम श्लोक में अपने नाम का उल्लेख किया है।

शिव स्तुति (Shiv Stuti): Hindi Lyrics

पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम।।

महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्।।

गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्।
भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम्।।

शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिञ्जटाजूटधारिन्।
त्वमेको जगद्व्यापको विश्वरूप: प्रसीद प्रसीद प्रभो पूर्णरूप।।

परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम्।
यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम्।।

न भूमिर्नं चापो न वह्निर्न वायुर्न चाकाशमास्ते न तन्द्रा न निद्रा।
न गृष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीड।।

अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम्।
तुरीयं तम:पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम।।

नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते।
नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्।।

प्रभो शूलपाणे विभो विश्वनाथ महादेव शंभो महेश त्रिनेत्।
शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य:।।

शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन्।
काशीपते करुणया जगदेतदेक-स्त्वंहंसि पासि विदधासि महेश्वरोऽसि।।

त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ।
त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मके हर चराचरविश्वरूपिन।।

Shiv Stuti (शिव स्तुति): English Lyrics

Pashuunaam Patim Paapa-Naasham Paresham
Gajendrasya Krttim Vasaanam Varennyam |
Jattaajuutta-Madhye Sphurad-Gaangga-Vaarim
Mahaadevam-Ekam Smaraami Smara-Arim ||1||

Mahesham Suresham Suraar-Aarti-Naasham
Vibhum Vishvanaatham Vibhuuty-Angga-Bhuussam |
Viruupa-Akssam-Indv-Arka Vahni-Tri-Netram
Sadaa-nandam-Iidde Prabhum Pan.ca-Vaktram ||2||

Giriisham Gannesham Gale Niila-Varnnam
Gavendra-Adhiruuddham Ganna-Atiita-Ruupam |
Bhavam Bhaasvaram Bhasmanaa Bhuussita-Anggam
Bhavaanii-Kalatram Bhaje Pan.ca-Vaktram ||3||

Shivaa-Kaanta Shambho Shashaangka-Ardha-Maule
Maheshaana Shuulin Jattaajuutta-Dhaarin |
Tvam-Eko Jagad-Vyaapako Vishva-Ruupa
Prasiida Prasiida Prabho Puurnna-Ruupa ||4||

Paraatmaanam-Ekam Jagad-Viijam-Aadyam
Niriiham Niraakaaram-Ongkaara-Vedyam |
Yato Jaayate Paalyate Yena Vishvam
Tam-Iisham Bhaje Liiyate Yatra Vishvam ||5||

Na Bhuumir-Na Ca-Apo Na Vahnir-Na Vaayur
Na Ca-akaasha Aaste Na Tandraa Na Nidraa |
Na Griissmo Na Shiito Na Desho Na Vesso
Na Yasya-Asti Muurtis-Tri-Muurti Tamiidde ||6||

Ajam Shaashvatam Kaarannam Kaarannaanaam
Shivam Kevalam Bhaasakam Bhaasakaanaam |
Turiiyam Tamah-Paaram-Aady-Anta-Hiinam
Prapadye Param Paavanam Dvaita-Hiinam ||7||

Namaste Namaste Vibho Vishva-Muurte
Namaste Namaste Cidaananda-Muurte |
Namaste Namaste Tapo-Yoga-Gamya
Namaste Namaste Shruti-Jnyaana-Gamya ||8||

Prabho Shuula-Paanne Vibho Vishvanaatha
Mahaadeva Shambho Mahesha Trinetra |
Shivaa-Kaanta Shaanta Smara-Are Pura-Are
Tvad-Anyo Varennyo Na Maanyo Na Gannyah ||9||

Shambho Mahesha Karunnaamaya Shuula-Paanne
Gaurii-Pate Pashu-Pate Pashu-Paasha-Naashin |
Kaashii-Pate Karunnayaa Jagad-Etad-Ekas _
Tvam Hamsi Paasi Vidadhaasi Maheshvarosi ||10||

Tvatto Jagad-Bhavati Deva Bhava Smara-Are
Tvayy-Eva Tisstthati Jagan-Mrdda Vishvanaatha |
Tvayy-Eva Gacchati Layam Jagad-Etad-Iisha
Lingga-atmakam Hara Cara-Acara-Vishva-Ruupin ||11||

About Prince Singh

Check Also

राम सिया राम मंगल भवन अमंगल हारी – Ram Siya Ram Siya Ram Jay Jay Ram

Ram Siya Ram Siya Ram Jay Jay Ram Lyrics भजन: राम सिया राम, सिया राम …