श्री हनुमान अष्टोत्तर-शतनाम-नामावली – shree hanumaan ashtaadashatanaam-naamaavalee

Shri Hanuman Ashtottara-Shatnam Namavali in Hindi

ॐ आञ्जनेयाय नमः ।
ॐ महावीराय नमः ।
ॐ हनूमते नमः ।
ॐ मारुतात्मजाय नमः ।
ॐ तत्वज्ञानप्रदाय नमः ।
ॐ सीतादेविमुद्राप्रदायकाय नमः ।
ॐ अशोकवनकाच्छेत्रे नमः ।
ॐ सर्वमायाविभंजनाय नमः ।
ॐ सर्वबन्धविमोक्त्रे नमः ।
ॐ रक्षोविध्वंसकारकाय नमः ।

ॐ परविद्या परिहाराय नमः ।
ॐ परशौर्य विनाशनाय नमः ।
ॐ परमन्त्र निराकर्त्रे नमः ।
ॐ परयन्त्र प्रभेदकाय नमः ।
ॐ सर्वग्रह विनाशिने नमः ।
ॐ भीमसेन सहायकृथे नमः ।
ॐ सर्वदुखः हराय नमः ।
ॐ सर्वलोकचारिणे नमः ।
ॐ मनोजवाय नमः ।
ॐ पारिजात द्रुमूलस्थाय नमः ।

ॐ सर्वमन्त्र स्वरूपवते नमः ।
ॐ सर्वतन्त्र स्वरूपिणे नमः ।
ॐ सर्वयन्त्रात्मकाय नमः ।
ॐ कपीश्वराय नमः ।
ॐ महाकायाय नमः ।
ॐ सर्वरोगहराय नमः ।
ॐ प्रभवे नमः ।
ॐ बल सिद्धिकराय नमः ।
ॐ सर्वविद्या सम्पत्तिप्रदायकाय नमः ।
ॐ कपिसेनानायकाय नमः ।

ॐ भविष्यथ्चतुराननाय नमः ।
ॐ कुमार ब्रह्मचारिणे नमः ।
ॐ रत्नकुण्डल दीप्तिमते नमः ।
ॐ चञ्चलद्वाल सन्नद्धलम्बमान शिखोज्वलाय नमः ।
ॐ गन्धर्व विद्यातत्वज्ञाय नमः ।
ॐ महाबल पराक्रमाय नमः ।
ॐ काराग्रह विमोक्त्रे नमः ।
ॐ शृन्खला बन्धमोचकाय नमः ।
ॐ सागरोत्तारकाय नमः ।
ॐ प्राज्ञाय नमः ।

ॐ रामदूताय नमः ।
ॐ प्रतापवते नमः ।
ॐ वानराय नमः ।
ॐ केसरीसुताय नमः ।
ॐ सीताशोक निवारकाय नमः ।
ॐ अन्जनागर्भ सम्भूताय नमः ।
ॐ बालार्कसद्रशाननाय नमः ।
ॐ विभीषण प्रियकराय नमः ।
ॐ दशग्रीव कुलान्तकाय नमः ।
ॐ लक्ष्मणप्राणदात्रे नमः ।

ॐ वज्रकायाय नमः ।
ॐ महाद्युथये नमः ।
ॐ चिरञ्जीविने नमः ।
ॐ रामभक्ताय नमः ।
ॐ दैत्यकार्य विघातकाय नमः
ॐ अक्षहन्त्रे नमः ।
ॐ काञ्चनाभाय नमः ।
ॐ पञ्चवक्त्राय नमः ।
ॐ महातपसे नमः ।
ॐ लन्किनी भञ्जनाय नमः ।

ॐ श्रीमते नमः ।
ॐ सिंहिकाप्राण भञ्जनाय नमः ।
ॐ गन्धमादन शैलस्थाय नमः ।
ॐ लङ्कापुर विदायकाय नमः ।
ॐ सुग्रीव सचिवाय नमः ।
ॐ धीराय नमः ।
ॐ शूराय नमः ।
ॐ दैत्यकुलान्तकाय नमः ।
ॐ सुरार्चिताय नमः ।
ॐ महातेजसे नमः ।

ॐ रामचूडामणिप्रदायकाय नमः ।
ॐ कामरूपिणे नमः ।
ॐ पिङ्गलाक्षाय नमः ।
ॐ वार्धिमैनाक पूजिताय नमः ।
ॐ कबळीकृत मार्ताण्डमण्डलाय नमः ।
ॐ विजितेन्द्रियाय नमः ।
ॐ रामसुग्रीव सन्धात्रे नमः ।
ॐ महारावण मर्धनाय नमः ।
ॐ स्फटिकाभाय नमः ।
ॐ वागधीशाय नमः ।

ॐ नवव्याकृतपण्डिताय नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ दीनबन्धुराय नमः ।
ॐ मायात्मने नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ संजीवननगायार्था नमः ।
ॐ सुचये नमः ।
ॐ वाग्मिने नमः ।
ॐ दृढव्रताय नमः ।
ॐ कालनेमि प्रमथनाय नमः ।

ॐ हरिमर्कट मर्कटाय नमः ।
ॐ दान्ताय नमः ।
ॐ शान्ताय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ शतकन्टमुदापहर्त्रे नमः ।
ॐ योगिने नमः ।
ॐ रामकथा लोलाय नमः ।
ॐ सीतान्वेषण पण्डिताय नमः ।
ॐ वज्रद्रनुष्टाय नमः ।
ॐ वज्रनखाय नमः ।

ॐ रुद्र वीर्य समुद्भवाय नमः ।
ॐ इन्द्रजित्प्रहितामोघब्रह्मास्त्र विनिवारकाय नमः ।
ॐ पार्थ ध्वजाग्रसंवासिने नमः ।
ॐ शरपञ्जर भेदकाय नमः ।
ॐ दशबाहवे नमः ।
ॐ लोकपूज्याय नमः ।
ॐ जाम्बवत्प्रीतिवर्धनाय नमः ।
ॐ सीतासमेत श्रीरामपाद सेवदुरन्धराय नमः ।

॥ इति श्रीहनुमानष्टोत्तरशतनामावलिः सम्पूर्णा ॥

Shri Hanuman Ashtottara-Shatnam Namavali in English

ॐ Anjaneyaya Namah ।
ॐ Mahaviraya Namah ।
ॐ Hanumate Namah ।
ॐ Marutatmajaya Namah ।
ॐ Tatvajnanapradaya Namah ।
ॐ Sitadevimudrapradayakaya Namah ।
ॐ Ashokavanakachchhetre Namah ।
ॐ Sarvamayavibhanjanaya Namah ।
ॐ Sarvabandhavimoktre Namah ।
ॐ Rakshovidhwansakarakaya Namah ।

ॐ Paravidya Pariharaya Namah ।
ॐ Parashaurya Vinashanaya Namah ।
ॐ Paramantra Nirakartre Namah ।
ॐ Parayantra Prabhedakaya Namah ।
ॐ Sarvagraha Vinashine Namah ।
ॐ Bhimasena Sahayakrithe Namah ।
ॐ Sarvadukha Haraya Namah ।
ॐ Sarvalokacharine Namah ।
ॐ Manojavaya Namah ।
ॐ Parijata Drumulasthaya Namah ।

ॐ Sarvamantra Swarupavate Namah ।
ॐ Sarvatantra Swarupine Namah ।
ॐ Sarvayantratmakaya Namah ।
ॐ Kapishwaraya Namah ।
ॐ Mahakayaya Namah ।
ॐ Sarvarogaharaya Namah ।
ॐ Prabhave Namah ।
ॐ Bala Siddhikaraya Namah ।
ॐ Sarvavidya Sampattipradayakaya Namah ।
ॐ Kapisenanayakaya Namah ॥

ॐ Bhavishyathchaturananaya Namah ।
ॐ Kumara Brahmacharine Namah ।
ॐ Ratnakundala Diptimate Namah ।
ॐ Chanchaladwala Sannaddhalambamana Shikhojwala Namah ।
ॐ Gandharva Vidyatatvajnaya Namah ।
ॐ Mahabala Parakramaya Namah ।
ॐ Karagraha Vimoktre Namah ।
ॐ Shrinkhala Bandhamochakaya Namah ।
ॐ Sagarottarakaya Namah ।
ॐ Prajnaya Namah ।

ॐ Ramadutaya Namah ।
ॐ Pratapavate Namah ।
ॐ Vanaraya Namah ।
ॐ Kesarisutaya Namah ।
ॐ Sitashoka Nivarakaya Namah ।
ॐ Anjanagarbha Sambhutaya Namah ।
ॐ Balarkasadrashananaya Namah ।
ॐ Vibhishana Priyakaraya Namah ।
ॐ Dashagriva Kulantakaya Namah ।
ॐ Lakshmanapranadatre Namah ।

ॐ Vajrakayaya Namah ।
ॐ Mahadyuthaye Namah ।
ॐ Chiranjivine Namah ।
ॐ Ramabhaktaya Namah ।
ॐ Daityakarya Vighatakaya Namah ।
ॐ Akshahantre Namah ।
ॐ Kanchanabhaya Namah ।
ॐ Panchavaktraya Namah ।
ॐ Mahatapase Namah ।
ॐ Lankini Bhanjanaya Namah ।

ॐ Shrimate Namah ।
ॐ Simhikaprana Bhanjanaya Namah ।
ॐ Gandhamadana Shailasthaya Namah ।
ॐ Lankapura Vidayakaya Namah ।
ॐ Sugriva Sachivaya Namah ।
ॐ Dhiraya Namah ।
ॐ Shuraya Namah ।
ॐ Daityakulantakaya Namah ।
ॐ Surarchitaya Namah ।
ॐ Mahatejase Namah ।

ॐ Ramachudamanipradayakaya Namah ।
ॐ Kamarupine Namah ।
ॐ Pingalakshaya Namah ।
ॐ Vardhimainaka Pujitaya Namah ।
ॐ Kabalikrita Martandamandalaya Namah ।
ॐ Vijitendriyaya Namah ।
ॐ Ramasugriva Sandhatre Namah ।
ॐ Maharavana Mardhanaya Namah ।
ॐ Sphatikabhaya Namah ।
ॐ Vagadhishaya Namah ।

ॐ Navavyakritapanditaya Namah ।
ॐ Chaturbahave Namah ।
ॐ Dinabandhuraya Namah ।
ॐ Mayatmane Namah ।
ॐ Bhaktavatsalaya Namah ।
ॐ Sanjivananagayartha Namah ।
ॐ Suchaye Namah ।
ॐ Vagmine Namah ।
ॐ Dridhavrataya Namah ।
ॐ Kalanemi Pramathanaya Namah ।

ॐ Harimarkata Markataya Namah ।
ॐ Dantaya Namah ।
ॐ Shantaya Namah ।
ॐ Prasannatmane Namah ।
ॐ Shatakantamudapahartre Namah ।
ॐ Yogine Namah ।
ॐ Ramakatha Lolaya Namah ।
ॐ Sitanveshana Panditaya Namah ।
ॐ Vajradranushtaya Namah ।
ॐ Vajranakhaya Namah ।

ॐ Rudra Virya Samudbhavaya Namah ।
ॐ Indrajitprahitamoghabrahmastra Vinivarakaya Namah ।
ॐ Partha Dhwajagrasamvasine Namah ।
ॐ Sharapanjara Bhedakaya Namah ।
ॐ Dashabahave Namah ।
ॐ Lokapujyaya Namah ।
ॐ Jambavatpritivardhanaya Namah ।
ॐ Sitasameta Shriramapada sevadurandharaya Namah ।

About Saif Rayeen

Check Also

श्री राम रक्षा स्तोत्रम् – (Shri Ram Raksha Stotram)

बता दें की राम रक्षा स्त्रोत की उत्पत्ति को लेकर पौराणिक मान्यता जुडी हैं। एक …