Narsingh Kavacham Narsimha Kavacham – नरसिंह कवच

भगवान विष्णु के नृसिंह अवतार का यह कवच अत्यंत चमत्कारी प्रभाव देने वाला है।

श्री नृसिंह कवच (Narsingh Kavacham)

नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥

सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥

विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं ।
लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥

चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं ।
ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥

तप्तकांचनसंकाशं पीतनिर्मलवासनं ।
इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥

विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:।
गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥

स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत
नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।
सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन ।
नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥

शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: ।
नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥

सर्वविद्याधिप: पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:॥

नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत ।
दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥

करौ मे देववरदो नृसिंह: पातु सर्वत: ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥

मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: ।
नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥

ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं ।
गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥

ऊरु मनोभव: पातु जानुनी नररूपधृत ।
जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥

सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: ।
सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥

महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥

पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: ।
नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥

ईशान्यां पातु भद्रो मे सर्वमंगलदायक: ।
संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी ॥

इदं नृसिंहकवचं प्रह्लादमुखमंडितं ।
भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥

पुत्रवान धनवान लोके दीर्घायुर्उपजायते ।
यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं ॥

सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत ।
भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं ॥

वृश्चिकोरगसंभूतविषापहरणं परं ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥

भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं ।
करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥

देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत ।
एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥

सर्वमंगलमांगल्यंभुक्तिं मुक्तिं च विंदति ।
द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि: ।
कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते।
आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम ॥

तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत।
त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च ॥

प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत ।
तस्य रोगा: प्रणश्यंति ये च स्यु: कुक्षिसंभवा: ॥

किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत ।
मनसा चिंतितं यस्तु स तच्चाऽप्नोत्यसंशयं ॥

गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं
हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।
कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं ।
विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥

॥ इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णंम ॥

Narsingh Kavacham Lyrics

Nrusingh Kavacham Vakshye Prahladanoditan Pura ।
Sarvarakshakaran Punyan Sarvopadravanashanan ॥

Sarvasampatkaran Chaiv Swargamoksaprakarikam ।
Dhyaatva Nrsinhan Deveshan Hemasinhasanasthitan ॥

Vivrtasyan Trinayanan Sharadindusamaprabhan ।
Lakshmyalingitavamangam Vibhootibhirupashritan ॥

Chaturbhujan Komalangam Svarnakundalashobhitan ।
Urojashobhitoraskan Ratnakeyooramudritan ॥

Taptakaanchanasankaashan Pitanirmalavaasanan ।
Indraadisuramaulisthasphuranmaanikyadiptibhi: ॥

Viraajitapadadvandvan Shankhachakraadihetibhi: ।
Garutmata Ch Vinayat Stooyamanan Mudanvitan ॥

Svahrtakamalasanvaasam Krtva Tu Kavacham Pathet
Nrsinho Me Shir: Paatu Lokarakshaatmasambhav: ।
Sarvagopi Stambhavaas: Phaalan Me Rakshatu Dhvanan ।
Narasinho Me Drshau Paatu Somasooryaagnilochan: ॥

Shrti Me Paatu Naraharirmunivaryastutipriy: ।
Nasan Me Sinhanasastu Mukhan Lakshmimukhapriy: ॥

Sarvavidyaadhip: Paatu Nrsinho Rasanaan Mam ।
Vaktran Patvinduvadan: Sada Prahladavandit: ॥

Nrusingh: Patu Me Kanthan Skandhau Bhoobharanaantakrt ।
Divyastrashobhitabhujo Nrsinh: Paatu Me Bhujau ॥

Karau Me Devavarado Nrsinh: Paatu Sarvat: ।
Hrdayan Yogisaadhyashch Nivaasan Paatu Me Hari: ॥

Madhyan Paatu Hiranyaakshavaksh:kukshividaaran: ।
Nabhin Me Paatu Nrhari: Svanaabhibrahmasanstut: ॥

Brahmandakotay: Katyaan Yasyasau Paatu Me Katin ।
Guhyan Me Paatu Guhyaanaan Mantraanaan Guhyarupadhrt ॥

Uru Manobhav: Paatu Jaanuni Nararoopadhrt ।
Janghe Paatu Dharaabhaaraharta Yosau Nrkesari ॥

Suraraajyaprad: Paatu Paadau Me Nrharishvar: ।
Sahasrashirsha Purush: Paatu Me Sarvashastanun ॥

Mahora: Purvat: Mahogr: Paatu Mahaaviraagrajognit: ।
Mahaavishnurdakshine Tu Mahaajvaalastu Nirrutau ॥

Pashchime Paatu Sarvesho Dishi May Sarvtomukh: ।
Nrusinh: Paatu Vaayavyaan Saumyaan Bhooshanavigrah: ॥

Ishanya Patu Bhadro Me Sarvamangaladaayak: ।
Samsarabhayad: Patu Mrityumurthurnrkeshri ॥

Idan Nrsinhakavachan Prahlaadamukhamanditan .
Bhaktimaany: Pathennityan Sarvapaapai: Pramuchyate ॥

Putravan Dhanavan Loke Dirghayurupajayate ।
Yanyan Kamayate Kamam Tamtam Prapnotyasansyam ॥

Sarvatr Jayavaapnoti Sarvatr Vijayi Bhavet ।
Bhumyantarikshadivanan Grahanan Vinivaranan ॥

Vrshchikoragasambhootavishapaharanan Paran ।
Brahmarakshasayakshanaan Durotsaranakarnan ॥

Bhoorje Va Taalapatre Va Kavachan Likhitan Shubhan ।
Karamoole Dhrtan Yen Siddhyeyu: Karmasiddhay: ॥

Devasuramanushyeshu Svan Svamev Jayan Labhet ।
Ekasandhyan Trisandhyan Va Ya: Pathenniyato Nar: ॥

Sarvamangalamaangalyambhuktin Muktin Ch Vindati ।
Dvaatrinshatisahasraani Paathaachchhuddhaatmabhirnrbhi: ।
Kavachasyaasy Mantrasy Mantrasiddhi: Prajaayate ।
Aanen Mantraraajen Krtva Bhasmaabhimantranam ॥

Tilakan Bibhryaadyastu Tasy Grihabhayam Haret ।
Trivaran Japamanastu Dattan Vaaryabhimantry Ch ॥

Praashayedyan Naran Mantran Nrsinhadhyaanamaacharet ।
Tasy Roga: Pranashyanti Ye Ch Syu: Kukshisambhava: ॥

Kimatr Bahunokten Nrsinhasadrsho Bhavet ।
Manasa Chintitan Yastu Sa Tachchaapnotyasanshayan ॥

Garjantam Gurjayatam Nijabhujapatlam Sphotyantan
Harantam Dipyantam Tapayantam Divi Bhuvi Ditijan Kshapeyant Rasantam ।
Krudant Roshyantam Dishidishi Satatam Sambhrantam Harantam ।

About Saif Rayeen

Check Also

श्री रुद्राष्टकम् – (Shri Rudrashtakam)

श्री रुद्राष्टकम् स्तोत्र तुलसीदास द्वारा भगवान् शिव की स्तुति हेतु रचित एवं प्रथम गायित है। …